B 187-29 Damanārohaṇapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 187/29
Title: Damanārohaṇapūjāvidhi
Dimensions: 25.5 x 11.5 cm x 73 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1681
Remarks:


Reel No. B 187-29 MTM Inventory No.: 15939

Title Damanārohaṇavidhi

Remarks This is the first part of a MTM which also contains the texts Siddhilakṣmīpratyaṅgirāstava, Siddhilakṣmīmantrayantrādvārādistotra, Siddhilakṣmīmahāmāyāstava, Siddhilakṣmīstava, Siddhilakṣmīnavākṣarīstotra, Pratyaṅgirākṣetrāvalīpīṭhastava, Siddhicaṇḍīstava and Siddhilakṣmīnavākṣarīstotra.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 25.5 x 11.5 cm

Folios 73

Lines per Folio 10

Date of Copying NS 814

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/1681

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīmahāgaṇeśāya namaḥ ||

śrīgurupādukābhyāṃ namaḥ ||

śrī 3 siddhilakṣmīdevyāyai namaḥ || ||

atha da(2)manārohanadevārccanavidhirlikhyate ||

hṅathvakuhnu deva laptena puyāva, tākāna cāya ||

bā thele, duthvasaṃ (3) māneśvarīsaṃ ||

santikuhnu, bājanakutha, nyākoṭakhāyābhinā,

bā thele māla, mūlacūka phala chacākalaṃ (4) sakhina hāyake ||

devaske nityakarmma yāya ācāryyana || (exp. 1b1-4)

«Extract:»

iti śrīpaścimajeṣṭhānajeṣṭhāāmnāya a(exp. 25t10)ṣṭāviṃśatikramārccanaṃ samāptaṃ || ||

End

iti kaumārīpūjā || ||

piṃ(4)thva koṭasa, rātrīyā svāna, āṅguli noṃ biya ||

hṅathukohnuyā samayabo herambayā javasa coṅa, yajamā(5)na lavahlāya || icchājñānītyādi || khavasa coṅa jośiyātaṃ biya || || (exp. 61t3-5)

Colophon

iti patyārambha damanārohana(6)vidhiḥ samāptaḥ || ||

atha caturthīvidhi || svāna ke tanne || tilāhilā likāya ||

sidhala lāyalape || (7) bā thele || sadāyāthyaṃ nitya yāya, ācālana ||

iti caturthīvidhiḥ || || || || (8)

samvat 814 caitramāse kṛṣṇapakṣe, trayodasyāntithau, revatīnakṣete, viskambhayoge, yathākaraṇa mu(9)hurtta bṛhaspativāsare, mekharāsigate savitarī, mīnarāsigate candramasi || thvakuhnu, śrīśrīsumati(10)jayajitāmitramalladevasana damanārohana dayakā juroṃ || śrīśrīśrīsveṣṭhadevatā prīṇātu || || (exp. 61t8-10)

Microfilm Details

Reel No. B 187/29a

Date of Filming 26-01-1972

Exposures 74

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exps. 1-61.

Catalogued by KT/RS

Date 07-09-2005

Bibliography