B 187-29 Damanārohaṇapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 187/29
Title: Damanārohaṇapūjāvidhi
Dimensions: 25.5 x 11.5 cm x 73 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1681
Remarks:
Reel No. B 187-29 MTM Inventory No.: 15939
Title Damanārohaṇavidhi
Remarks This is the first part of a MTM which also contains the texts Siddhilakṣmīpratyaṅgirāstava, Siddhilakṣmīmantrayantrādvārādistotra, Siddhilakṣmīmahāmāyāstava, Siddhilakṣmīstava, Siddhilakṣmīnavākṣarīstotra, Pratyaṅgirākṣetrāvalīpīṭhastava, Siddhicaṇḍīstava and Siddhilakṣmīnavākṣarīstotra.
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 25.5 x 11.5 cm
Folios 73
Lines per Folio 10
Date of Copying NS 814
Place of Copying Bhaktapur
King Jitāmitra Malla
Place of Deposit NAK
Accession No. 1/1681
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ śrīmahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
śrī 3 siddhilakṣmīdevyāyai namaḥ || ||
atha da(2)manārohanadevārccanavidhirlikhyate ||
hṅathvakuhnu deva laptena puyāva, tākāna cāya ||
bā thele, duthvasaṃ (3) māneśvarīsaṃ ||
santikuhnu, bājanakutha, nyākoṭakhāyābhinā,
bā thele māla, mūlacūka phala chacākalaṃ (4) sakhina hāyake ||
devaske nityakarmma yāya ācāryyana || (exp. 1b1-4)
«Extract:»
iti śrīpaścimajeṣṭhānajeṣṭhāāmnāya a(exp. 25t10)ṣṭāviṃśatikramārccanaṃ samāptaṃ || ||
End
iti kaumārīpūjā || ||
piṃ(4)thva koṭasa, rātrīyā svāna, āṅguli noṃ biya ||
hṅathukohnuyā samayabo herambayā javasa coṅa, yajamā(5)na lavahlāya || icchājñānītyādi || khavasa coṅa jośiyātaṃ biya || || (exp. 61t3-5)
Colophon
iti patyārambha damanārohana(6)vidhiḥ samāptaḥ || ||
atha caturthīvidhi || svāna ke tanne || tilāhilā likāya ||
sidhala lāyalape || (7) bā thele || sadāyāthyaṃ nitya yāya, ācālana ||
iti caturthīvidhiḥ || || || || (8)
samvat 814 caitramāse kṛṣṇapakṣe, trayodasyāntithau, revatīnakṣete, viskambhayoge, yathākaraṇa mu(9)hurtta bṛhaspativāsare, mekharāsigate savitarī, mīnarāsigate candramasi || thvakuhnu, śrīśrīsumati(10)jayajitāmitramalladevasana damanārohana dayakā juroṃ || śrīśrīśrīsveṣṭhadevatā prīṇātu || || (exp. 61t8-10)
Microfilm Details
Reel No. B 187/29a
Date of Filming 26-01-1972
Exposures 74
Used Copy Kathmandu
Type of Film positive
Remarks This MS is to be found on exps. 1-61.
Catalogued by KT/RS
Date 07-09-2005
Bibliography